The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Ví như người mù sờ voi, tuy họ mô tả đúng thật như chỗ sờ biết, nhưng ta thật không thể nhờ đó mà biết rõ hình thể con voi.Kinh Đại Bát Niết-bàn
Kẻ ngu dầu trọn đời được thân cận bậc hiền trí cũng không hiểu lý pháp, như muỗng với vị canh.Kinh Pháp Cú - Kệ số 64
Giữ tâm thanh tịnh, ý chí vững bền thì có thể hiểu thấu lẽ đạo, như lau chùi tấm gương sạch hết dơ bẩn, tự nhiên được sáng trong.Kinh Bốn mươi hai chương
Cỏ làm hại ruộng vườn, sân làm hại người đời. Bố thí người ly sân, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 357)
Người cầu đạo ví như kẻ mặc áo bằng cỏ khô, khi lửa đến gần phải lo tránh. Người học đạo thấy sự tham dục phải lo tránh xa.Kinh Bốn mươi hai chương
Giặc phiền não thường luôn rình rập giết hại người, độc hại hơn kẻ oán thù. Sao còn ham ngủ mà chẳng chịu tỉnh thức?Kinh Lời dạy cuối cùng
Tìm lỗi của người khác rất dễ, tự thấy lỗi của mình rất khó. Kinh Pháp cú
Sống chạy theo vẻ đẹp, không hộ trì các căn, ăn uống thiếu tiết độ, biếng nhác, chẳng tinh cần; ma uy hiếp kẻ ấy, như cây yếu trước gió.Kinh Pháp cú (Kệ số 7)
Do ái sinh sầu ưu,do ái sinh sợ hãi; ai thoát khỏi tham ái, không sầu, đâu sợ hãi?Kinh Pháp Cú (Kệ số 212)
Lấy sự nghe biết nhiều, luyến mến nơi đạo, ắt khó mà hiểu đạo. Bền chí phụng sự theo đạo thì mới hiểu thấu đạo rất sâu rộng.Kinh Bốn mươi hai chương
Không làm các việc ác, thành tựu các hạnh lành, giữ tâm ý trong sạch, chính lời chư Phật dạy.Kinh Đại Bát Niết-bàn
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Āryānityatā sūtram »»
āryānityatā sūtram
om namaḥ sarvajñāya
evaṁ mayā śrutamekasmin samaye bhagavān śrāvastyāṁ viharati sma jetavane'nāthapiṇḍadasyārāme mahatā bhikṣusaṁghena sārddhaṁ trayodaśabhirbhikṣuśataiḥ| tatra khalu bhagavān bhikṣūnāmantrayate sma-
anityā bhikṣavaḥ sarvasaṁskārā adhruvā anāsvāsikā vipariṇāmadharmāṇaḥ| yadyāvat bhikṣavaḥ sarvebhyaḥ saṁskārebhyo'laṁ nirvartitumalaṁ viraktamalaṁ vimoktum| sarveṣāṁ sattvānāṁ sarveṣāṁ bhūtānāṁ sarveṣāṁ prāṇināṁ āmaraṇānta hi jīvita maraṇa paryavasānaṁ nāsti jātasyāmaraṇam|
yepi te bhikṣavo gṛhapatayo mahāśālakulā brāhmaṇa mahāśālakulākṣatriya mahāśālakulā āśāṁ mahādhano mahābhogāḥ prabhūtamaṇimāṇikyamuktāvaiduryaśaṁkhaśilāpravālajātarūparajatavikaraṇāḥ prabhūtadhanadhānyakoṣakoṣṭhāgārasannicayāḥ prabhūtadāsīdāsakarmakara paurūṣeyo prabhūtamitrāmātyajñātisālohitāsteṣāmapi maraṇāntaṁ jīvitamaraṇaṁparyavasānaṁ nāsti jātasyāmaraṇaṁ|
yepi te bhikṣavaḥ rājānaḥ kṣatriyāśca murddhābhiṣiktā jānapadai śvaryasthāmavīryamanuprāptā mahāntaṁ pṛthvīmaṇḍalamabhinirjityā vasanti| teṣāmapi maraṇāntaṁ hi jīvitaṁ maraṇaparyavasānaṁ nāsti jātasyāmaraṇaṁ|
yepi te bhikṣavaḥ ṛṣayo vānaprasthāḥ pramukta phalāhārāḥ prabhūktaphala bhojinaḥ pramukta phalena yāpanti teṣāmapi maraṇāntaṁ hi jīvita maraṇaparyavasānaṁ nāsti jātasyāmaraṇaṁ|
yepi te bhikṣavaḥ kāmāvacāradevāścāturmahārājikādevāstrayāstriśāṁdevānāmāstuṣitādevānirmāṇaratayodevāḥ paranirmitavaśavartinodevāsteṣāmapi maraṇāntaṁ hi jīvitaṁ maraṇa paryavasānaṁ nāsti jātasyāmaraṇaṁ|
yepi te bhikṣavo rūpiṇo devāḥ prathamadhyānalābhino brahmakāyikā brahmapurohitā mahābrahmāṇaḥ dvitīya dhyānalābhina parītābhā apramāṇābhā ābhāśvarā stṛtīyadhyāna lābhinaḥparītaśubhā apramāṇaśubhā śubhakṛtsnā caturthadhyāna lābhinonabhrakā puṇyaprasavā bṛhatphalā avṛhā atapā sudṛśāḥ sudarśanā akaniṣṭhāścadevāsteṣāmapi maraṇāntaṁ hi jīvitaṁ maraṇaṁ paryavasānaṁ nāsti jātasyāmaraṇaṁ|
yepi te bhikṣavaḥ ārūpiṇodevā ākāśānantaāyatanopagā vijñānantyāyatanopagā ākiṁcanyāyatanopagā naivasaṁjñānāsaṁjñāyatanopagāśca devāsteṣāmapi maraṇāntahi jīvita maraṇaṁ paryavasāna nāsti jātasyāmaraṇa| traidhātukamidaṁ|
yepi te bhikṣavo'rhantaḥ kṣīṇāsravā kṛtakṛtyāḥ kṛtakaraṇīyā apahṛtabhārā anuprāptatvākāthā parikṣīṇabhavasaṁyojanaḥ samyagājñāsuvimuktacittāḥ sarvacetovaśiparamapāramitāprāptāsteṣāmapi kāyanikṣepaṇadharmāḥ|
yepi te bhikṣavaḥ pratyekabuddhā khaḍga viṣāṇakalpā ekamātmāna damayanti ekamātmāna śamayati ekamātmātmānaṁparinirvāyanti teṣāmapi'yaṁkāyonikṣepaṇadharmaḥ|
yepi te bhikṣavastathāgatā arhantaḥ samyak saṁbuddhādaśavalavalinaḥudārārṣamāḥsamyak siṁhanādanādineścaturvaiśāradyadharmārohaṇa vaiśāradyaṁ | sarvadharmadeśanāvaiśāradyaṁ nirvāṇamārgavatāraṇavaiśāradyaṁ āśravajñāna prahāṇāvaiśāradyaṁ| viśadādṛḍhanārāyaṇasaṁhatakāyāsteṣāmapyayaṁkāyonikṣepaṇa dharmaḥ| tadyathāpi nāma bhikṣavaḥ kumbhakārakṛtāni bhāṇḍāniśrāmānivāpakvāni va bhedanaparyantāni bhedana paryavasānānyevameva bhikṣavaḥ sarveṣāṁ sattvānāṁ sarveṣāṁ bhūtānāṁ prāṇināṁ āmaraṇāntaṁ hi jīvita maraṇaparyavasānaṁ nāsti jātasyāmaraṇaṁ| īdamavocadbhagavānnidamukto sugato hyathā parovāca śāstā|
anityāvata saṁskārā utpāda vyayadhārmiṇaḥ|
utpādyahinirūdhyante teṣāṁvyapaśamaḥsukhaṁ||
yathā hi kumbhakāreṇa muttikābhājanaṁ kṛtaṁ|
sarva bhedana paryantaṁ sattvānāṁjīvitaṁtathā||
yathāphalānāṁ pakvānāṁśaśvatpatanatobhayaṁ|
tathā saṁskārajāḥ satvā nityaṁ maraṇato bhayaṁ||
sarvekṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ|
saṁyogāśca viyogāntā maraṇāntahi jīvitam||
idamavocad bhagavānāttamanāste ca bhikṣavaḥ sā ca parṣadobhagavato bhāṣitamabhyanandan|
ityāryānityatā sūtraṁsamāptaṁ||
Links:
[1] http://dsbc.uwest.edu/node/7679
[2] http://dsbc.uwest.edu/%E0%A4%86%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%A8%E0%A4%BF%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%A4%E0%A4%BE-%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 216.73.216.154 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập